Appamādo amatapadaṃ, pamādo maccuno padaṃ; Appamattā na mīyanti, ye pamattā yathā matā.
Evaṃ visesato ñatvā, appamādamhi paṇḍitā; Appamāde pamodanti, ariyānaṃ gocare ratā.
Te jhāyino sātatikā, niccaṃ daḷhaparakkamā; Phusanti dhīrā nibbānaṃ, yogakkhemaṃ anuttaraṃ.
Uṭṭhānavato satīmato, sucikammassa nisammakārino; Saññatassa dhammajīvino, appamattassa yasobhivaḍḍhati.
Uṭṭhānenappamādena saṃyamena damena ca; Dīpaṃ kayirātha medhāvī, yaṃ ogho nābhikīrati.
Pamādamanuyuñjanti, bālā dummedhino janā; Appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.
Mā pamādamanuyuñjetha, mā kāmaratisanthavaṃ; Appamatto hi jhāyanto, pappoti vipulaṃ sukhaṃ.
Pamādaṃ appamādena, yadā nudati paṇḍito; Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ. Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhati.
Appamatto pamattesu, suttesu bahujāgaro; Abalassaṃva sīghasso, hitvā yāti sumedhaso.
Appamādena maghavā, devānaṃ seṭṭhataṃ gato; Appamādaṃ pasaṃsanti, pamādo garahito sadā.
Appamādarato bhikkhu, pamāde bhayadassi vā; Saṃyojanaṃ aṇuṃ thūlaṃ, ḍahaṃ aggīva gacchati.
Appamādarato bhikkhu, pamāde bhayadassi vā; Abhabbo parihānāya, nibbānasseva santike.