Attānañce piyaṃ jaññā, rakkheyya naṃ surakkhitaṃ; Tiṇṇaṃ aññataraṃ yāmaṃ, paṭijaggeyya paṇḍito.
Attānameva paṭhamaṃ, patirūpe nivesaye; Athaññamanusāseyya, na kilisseyya paṇḍito.
Attānaṃ ce tathā kayirā, yathāññamanusāsati. Sudanto vata dametha, attā hi kira duddamo.
Attā hi attano nātho, ko hi nātho paro siyā; Attanā hi sudantena, nāthaṃ labhati dullabhaṃ.
Attanā hi kataṃ pāpaṃ, attajaṃ attasambhavaṃ; Abhimatthati dummedhaṃ, vajiraṃ vasmamayaṃ maṇiṃ.
Yassa accantadussīlyaṃ, māluvā sālamivotthataṃ; Karoti so tathattānaṃ, yathā naṃ icchatī diso.
Sukarāni asādhūni, attano ahitāni ca; Yaṃ ve hitañca sādhuñca, taṃ ve paramadukkaraṃ.
Yo sāsanaṃ arahataṃ, ariyānaṃ dhammajīvinaṃ; Paṭikkosati dummedho, diṭṭhiṃ nissāya pāpikaṃ. Phalāni kaṭṭhakasseva, attaghātāya phallati.
Attanā hi kataṃ pāpaṃ, attanā saṃkilissati; Attanā akataṃ pāpaṃ, attanāva visujjhati. Suddhī asuddhi paccattaṃ, nāñño aññaṃ visodhaye.
Attadatthaṃ paratthena, bahunāpi na hāpaye; Attadatthamabhiññāya, sadatthapasuto siyā.