Cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro; Ghānena saṃvaro sādhu, sādhu jivhāya saṃvaro.
Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro; Manasā saṃvaro sādhu, sādhu sabbattha saṃvaro. Sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccati.
Hatthasaṃyato pādasaṃyato, vācāsaṃyato saṃyatuttamo; Ajjhattarato samāhito, eko santusito tamāhu bhikkhuṃ.
Yo mukhasaṃyato bhikkhu, mantabhāṇī anuddhato; Atthaṃ dhammañca dīpeti, madhuraṃ tassa bhāsitaṃ.
Dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ. Dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyati.
Salābhaṃ nātimaññeyya, nāññesaṃ pihayaṃ care; Aññesaṃ pihayaṃ bhikkhu, samādhiṃ nādhigacchati.
Appalābhopi ce bhikkhu, salābhaṃ nātimaññati; Taṃ ve devā pasaṃsanti, suddhājīviṃ atanditaṃ.
Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ; Asatā ca na socati, sa ve "bhikkhū"ti vuccati.
Mettāvihārī yo bhikkhu, pasanno buddhasāsane; Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.
Siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessati; Chetvā rāgañca dosañca, tato nibbānamehisi.
Pañca chinde pañca jahe, pañca cuttari bhāvaye; Pañca saṅgātigo bhikkhu, "oghatiṇṇo"ti vuccati.
Jhāya bhikkhu mā pamādo, mā te kāmaguṇe ramessu cittaṃ. Mā lohaguḷaṃ gilī pamatto, mā kandi "dukkhamidan"ti ḍayhamāno.
Natthi jhānaṃ apaññassa, paññā natthi ajhāyato. Yamhi jhānañca paññā ca, sa ve nibbānasantike.
Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno. Amānusī rati hoti, sammā dhammaṃ vipassato.
Yato yato sammasati, khandhānaṃ udayabbayaṃ; Labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ.
Tatrāyamādi bhavati, idha paññassa bhikkhuno; Indriyagutti santuṭṭhi, pātimokkhe ca saṃvaro.
Mitte bhajassu kalyāṇe, suddhājīve atandite; Paṭisanthāravutyassa, ācārakusalo siyā. Tato pāmojjabahulo, dukkhassantaṃ karissati.
Vassikā viya pupphāni, maddavāni pamuñcati. Evaṃ rāgañca dosañca, vippamuñcetha bhikkhavo.
Santakāyo santavāco, santavā susamāhito. Vantalokāmiso bhikkhu, "upasanto"ti vuccati.
Attanā codayattānaṃ, paṭimaṃsetha attanā. So attagutto satimā, sukhaṃ bhikkhu vihāhisi.
Attā hi attano nātho, (ko hi nātho paro siyā) Attā hi attano gati. Tasmā saṃyamamattānaṃ, assaṃ bhadraṃva vāṇijo.
Pāmojjabahulo bhikkhu, pasanno buddhasāsane; Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.
Yo have daharo bhikkhu, yuñjati buddhasāsane. Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.