Chinda sotaṃ parakkamma, kāme panuda brāhmaṇa; Saṅkhārānaṃ khayaṃ ñatvā, akataññūsi brāhmaṇa.
Yadā dvayesu dhammesu, pāragū hoti brāhmaṇo; Athassa sabbe saṃyogā, atthaṃ gacchanti jānato.
Yassa pāraṃ apāraṃ vā, pārāpāraṃ na vijjati; Vītaddaraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Jhāyiṃ virajamāsīnaṃ, katakiccamanāsavaṃ; Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Divā tapati ādicco, rattimābhāti candimā; Sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo. Atha sabbamahorattiṃ, buddho tapati tejasā.
Bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccati. Pabbājayamattano malaṃ, tasmā "pabbajito"ti vuccati.
Na brāhmaṇassa pahareyya, nāssa muñcetha brāhmaṇo; Dhī brāhmaṇassa hantāraṃ, tato dhī yassa muñcati.
Na brāhmaṇassetadakiñci seyyo, yadā nisedho manaso piyehi. Yato yato hiṃsamano nivattati, tato tato sammatimeva dukkhaṃ.
Yassa kāyena vācāya, manasā natthi dukkaṭaṃ; Saṃvutaṃ tīhi ṭhānehi, tamahaṃ brūmi brāhmaṇaṃ.
Yamhā dhammaṃ vijāneyya, sammāsambuddhadesitaṃ; Sakkaccaṃ taṃ namasseyya, aggihuttaṃva brāhmaṇo.
Na jaṭāhi na gottena, na jaccā hoti brāhmaṇo; Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo.
Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā; Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasi.
Paṃsukūladharaṃ jantuṃ, kisaṃ dhamanisanthataṃ; Ekaṃ vanasmiṃ jhāyantaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ. Bhovādi nāma so hoti, sace hoti sakiñcano. Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Sabbasaṃyojanaṃ chetvā, yo ve na paritassati; Saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Chetvā naddhiṃ varattañca, sandānaṃ sahanukkamaṃ. Ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati; Khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ; Dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇaṃ.
Vāri pokkharapatteva, āraggeriva sāsapo; Yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇaṃ.
Yo dukkhassa pajānāti, idheva khayamattano; Pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ; Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ; Anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca; Yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ.
Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ; Sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Yassa rāgo ca doso ca, māno makkho ca pātito; Sāsaporiva āraggā, tamahaṃ brūmi brāhmaṇaṃ.
Akakkasaṃ viññāpaniṃ, giraṃ saccamudīraye; Yāya nābhisaje kañci, tamahaṃ brūmi brāhmaṇaṃ.
Yodha dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ; Loke adinnaṃ nādiyati, tamahaṃ brūmi brāhmaṇaṃ.
Āsā yassa na vijjanti, asmiṃ loke paramhi ca; Nirāsāsaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Yassālayā na vijjanti, aññāya akathaṃkathī; Amatogadhamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Yodha puññañca pāpañca, ubho saṅgamupaccagā; Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ; Nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Yomaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā. Tiṇṇo pāragato jhāyī, anejo akathaṃkathī. Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇaṃ.
Yodha kāme pahantvāna, anāgāro paribbaje; Kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Yodha taṇhaṃ pahantvāna, anāgāro paribbaje; Taṇhābhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ.
Hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā; Sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Hitvā ratiñca aratiñca, sītibhūtaṃ nirūpadhiṃ; Sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇaṃ.
Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso; Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Yassa gatiṃ na jānanti, devā gandhabbamānusā; Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ; Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ; Anejaṃ nhātakaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
Pubbenivāsaṃ yo vedi, saggāpāyañca passati, Atho jātikkhayaṃ patto, abhiññāvosito muni. Sabbavositavosānaṃ, tamahaṃ brūmi brāhmaṇaṃ.