Hīnaṃ dhammaṃ na seveyya, pamādena na saṃvase; Micchādiṭṭhiṃ na seveyya, na siyā lokavaḍḍhano.
Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care; Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.
Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care; Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.
Yathā pubbuḷakaṃ passe, yathā passe marīcikaṃ; Evaṃ lokaṃ avekkhantaṃ, maccurājā na passati.
Etha passathimaṃ lokaṃ, cittaṃ rājarathūpamaṃ; Yattha bālā visīdanti, natthi saṅgo vijānataṃ.
Yo ca pubbe pamajjitvā, pacchā so nappamajjati. Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.
Yassa pāpaṃ kataṃ kammaṃ, kusalena pidhīyati. Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.
Andhabhūto ayaṃ loko, tanukettha vipassati; Sakuṇo jālamuttova, appo saggāya gacchati.
Haṃsādiccapathe yanti, ākāse yanti iddhiyā; Nīyanti dhīrā lokamhā, jetvā māraṃ savāhiniṃ.
Ekaṃ dhammaṃ atītassa, musāvādissa jantuno; Vitiṇṇaparalokassa, natthi pāpaṃ akāriyaṃ.
Na ve kadariyā devalokaṃ vajanti, Bālā have nappasaṃsanti dānaṃ. Dhīro ca dānaṃ anumodamāno, Teneva so hoti sukhī parattha.
Pathabyā ekarajjena, saggassa gamanena vā; Sabbalokādhipaccena, sotāpattiphalaṃ varaṃ.