Ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ; Ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano.
Dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati; Danto seṭṭho manussesu, yotivākyaṃ titikkhati.
Varamassatarā dantā, ājānīyā ca sindhavā; Kuñjarā ca mahānāgā, attadanto tato varaṃ.
Na hi etehi yānehi, gaccheyya agataṃ disaṃ; Yathāttanā sudantena, danto dantena gacchati.
Dhanapālo nāma kuñjaro, kaṭukabhedano dunnivārayo. Baddho kabaḷaṃ na bhuñjati, sumarati nāgavanassa kuñjaro.
Middhī yadā hoti mahagghaso ca, niddāyitā samparivattasāyī. Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando.
Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ. Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.
Appamādaratā hotha, sacittamanurakkhatha; Duggā uddharathattānaṃ, paṅke sannova kuñjaro.
Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ; Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.
No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ. Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.
Ekassa caritaṃ seyyo, natthi bāle sahāyatā; Eko care na ca pāpāni kayirā, appossukko mātaṅgaraññeva nāgo.
Atthamhi jātamhi sukhā sahāyā, tuṭṭhī sukhā yā itarītarena. Puññaṃ sukhaṃ jīvitasaṅkhayamhi, sabbassa dukkhassa sukhaṃ pahānaṃ.
Sukhā matteyyatā loke, atho petteyyatā sukhā. Sukhā sāmaññatā loke, atho brahmaññatā sukhā.
Sukhaṃ yāva jarā sīlaṃ, sukhā saddhā patiṭṭhitā; Sukho paññāya paṭilābho, pāpānaṃ akaraṇaṃ sukhaṃ.