Abhittharetha kalyāṇe, pāpā cittaṃ nivāraye; Dandhañhi karoto puññaṃ, pāpasmiṃ ramatī mano.
Pāpañce puriso kayirā, na naṃ kayirā punappunaṃ; Na tamhi chandaṃ kayirātha, dukkho pāpassa uccayo.
Puññañce puriso kayirā, kayirā naṃ punappunaṃ. Tamhi chandaṃ kayirātha, sukho puññassa uccayo.
Pāpopi passati bhadraṃ, yāva pāpaṃ na paccati; Yadā ca paccati pāpaṃ, atha pāpo pāpāni passati.
Bhadropi passati pāpaṃ, yāva bhadraṃ na paccati. Yadā ca paccati bhadraṃ, atha bhadro bhadrāni passati.
Māvamaññetha pāpassa, na mantaṃ āgamissati. Udabindunipātena, udakumbhopi pūrati. Bālo pūrati pāpassa, thokaṃ thokampi ācinaṃ.
Māvamaññetha puññassa, na mantaṃ āgamissati; Udabindunipātena, udakumbhopi pūrati. Dhīro pūrati puññassa, thokaṃ thokampi ācinaṃ.
Vāṇijova bhayaṃ maggaṃ, appasattho mahaddhano; Visaṃ jīvitukāmova, pāpāni parivajjaye.
Pāṇimhi ce vaṇo nāssa, hareyya pāṇinā visaṃ; Nābbaṇaṃ visamanveti, natthi pāpaṃ akubbato.
Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa. Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto.
Gabbhameke uppajjanti, nirayaṃ pāpakammino; Saggaṃ sugatino yanti, parinibbanti anāsavā.
Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa. Na vijjatī so jagatippadeso, yatthaṭṭhito mucceyya pāpakammā.
Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa. Na vijjatī so jagatippadeso, yatthaṭṭhitaṃ nappasaheyya maccu.