Sahassamapi ce vācā, anatthapadasaṃhitā; Ekaṃ atthapadaṃ seyyo, yaṃ sutvā upasammati.
Sahassamapi ce gāthā, anatthapadasaṃhitā; Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammati.
Yo ca gāthā sataṃ bhāse, anatthapadasaṃhitā. Ekaṃ dhammapadaṃ seyyo, yaṃ sutvā upasammati.
Yo sahassaṃ sahassena, saṅgāme mānuse jine; Ekañca jeyyamattānaṃ, sa ve saṅgāmajuttamo.
Attā have jitaṃ seyyo, yā cāyaṃ itarā pajā; Attadantassa posassa, niccaṃ saññatacārino.
Neva devo na gandhabbo, na māro saha brahmunā; Jitaṃ apajitaṃ kayirā, tathārūpassa jantuno.
Māse māse sahassena, yo yajetha sataṃ samaṃ. Ekañca bhāvitattānaṃ, muhuttamapi pūjaye. Sāyeva pūjanā seyyo, yañce vassasataṃ hutaṃ.
Yo ca vassasataṃ jantu, aggiṃ paricare vane; Ekañca bhāvitattānaṃ, muhuttamapi pūjaye. Sāyeva pūjanā seyyo, yañce vassasataṃ hutaṃ.
Yaṃ kiñci yiṭṭhaṃ va hutaṃ va loke, saṃvaccharaṃ yajetha puññapekkho. Sabbampi taṃ na catubhāgameti, abhivādanā ujjugatesu seyyo.
Abhivādanasīlissa, niccaṃ vuḍḍhāpacāyino. Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ balaṃ.
Yo ca vassasataṃ jīve, dussīlo asamāhito; Ekāhaṃ jīvitaṃ seyyo, sīlavantassa jhāyino.
Yo ca vassasataṃ jīve, duppañño asamāhito; Ekāhaṃ jīvitaṃ seyyo, paññavantassa jhāyino.
Yo ca vassasataṃ jīve, kusīto hīnavīriyo; Ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷhaṃ.
Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ; Ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ.
Yo ca vassasataṃ jīve, apassaṃ amataṃ padaṃ. Ekāhaṃ jīvitaṃ seyyo, passato amataṃ padaṃ.
Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ; Ekāhaṃ jīvitaṃ seyyo, passato dhammamuttamaṃ.