Susukhaṃ vata jīvāma, verinesu averino; Verinesu manussesu, viharāma averino.
Susukhaṃ vata jīvāma, āturesu anāturā; Āturesu manussesu, viharāma anāturā.
Susukhaṃ vata jīvāma, ussukesu anussukā; Ussukesu manassesu, viharāma anussukā.
Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ; Pītibhakkhā bhavissāma, devā ābhassarā yathā.
Jayaṃ veraṃ pasavati, dukkhaṃ seti parājito; Upasanto sukhaṃ seti, hitvā jayaparājayaṃ.
Natthi rāgasamo aggi, natthi dosasamo kali; Natthi khandhasamā dukkhā, natthi santiparaṃ sukhaṃ.
Jighacchāparamā rogā, saṅkhāraparamā dukhā. Etaṃ ñatvā yathābhūtaṃ, nibbānaṃ paramaṃ sukhaṃ.
Ārogyaparamā lābhā, santuṭṭhiparamaṃ dhanaṃ; Vissāsaparamā ñāti, nibbānaṃ paramaṃ sukhaṃ.
Pavivekarasaṃ pitvā, rasaṃ upasamassa ca; Niddaro hoti nippāpo, dhammapītirasaṃ pivaṃ.
Sāhu dassanamariyānaṃ, sannivāso sadā sukho; Adassanena bālānaṃ, niccameva sukhī siyā.
Bālasaṅgatacārī hi, dīghamaddhāna socati; Dukkho bālehi saṃvāso, amitteneva sabbadā. Dhīro ca sukhasaṃvāso, ñātīnaṃva samāgamo.
Tasmā hi- Dhīrañca paññañca bahussutañca, dhorayhasīlaṃ vatavantamariyaṃ. Taṃ tādisaṃ sappurisaṃ sumedhaṃ, bhajetha nakkhattapathaṃva candimā.