Manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya; So plavatī hurā huraṃ, phalamicchaṃva vanasmi vānaro.
Yaṃ esā sahate jammī, taṇhā loke visattikā; Sokā tassa pavaḍḍhanti, abhivaṭṭhaṃva bīraṇaṃ.
Yo cetaṃ sahate jammiṃ, taṇhaṃ loke duraccayaṃ; Sokā tamhā papatanti, udabinduva pokkharā.
Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā; Taṇhāya mūlaṃ khaṇatha, usīratthova bīraṇaṃ. Mā vo naḷaṃva sotova, māro bhañji punappunaṃ.
Yathāpi mūle anupaddave daḷhe, chinnopi rukkho punareva rūhati. Evampi taṇhānusaye anūhate, nibbattatī dukkhamidaṃ punappunaṃ.
Yassa chattiṃsati sotā, manāpasavanā bhusā; Māhā vahanti duddiṭṭhiṃ, saṅkappā rāganissitā.
Savanti sabbadhi sotā, latā uppajja tiṭṭhati. Tañca disvā lataṃ jātaṃ, mūlaṃ paññāya chindatha.
Saritāni sinehitāni ca, somanassāni bhavanti jantuno. Te sātasitā sukhesino, te ve jātijarūpagā narā.
Tasiṇāya purakkhatā pajā, parisappanti sasova bandhito. Saṃyojanasaṅgasattakā, dukkhamupenti punappunaṃ cirāya.
Tasiṇāya purakkhatā pajā, parisappanti sasova bandhito. Tasmā tasiṇaṃ vinodaye, ākaṅkhanta virāgamattano.
Yo nibbanatho vanādhimutto, vanamutto vanameva dhāvati; Taṃ puggalametha passatha, mutto bandhanameva dhāvati.
Na taṃ daḷhaṃ bandhanamāhu dhīrā, yadāyasaṃ dārujapabbajañca. Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca yā apekkhā.
Etaṃ daḷhaṃ bandhanamāhu dhīrā, ohārinaṃ sithilaṃ duppamuñcaṃ. Etampi chetvāna paribbajanti, anapekkhino kāmasukhaṃ pahāya.
Ye rāgarattānupatanti sotaṃ, sayaṃkataṃ makkaṭakova jālaṃ; Etampi chetvāna vajanti dhīrā, anapekkhino sabbadukkhaṃ pahāya.
Muñca pure muñca pacchato, majjhe muñca bhavassa pāragū; Sabbattha vimuttamānaso, na punaṃ jātijaraṃ upehisi.
Vitakkamathitassa jantuno, tibbarāgassa subhānupassino; Bhiyyo taṇhā pavaḍḍhati, esa kho daḷhaṃ karoti bandhanaṃ.
Vitakkūpasame ca yo rato, asubhaṃ bhāvayate sadā sato. Esa kho byanti kāhiti, esa checchati mārabandhanaṃ.
Niṭṭhaṅgato asantāsī, vītataṇho anaṅgaṇo. Acchindi bhavasallāni, antimoyaṃ samussayo.
Vītataṇho anādāno, niruttipadakovido; Akkharānaṃ sannipātaṃ, jaññā pubbāparāni ca. Sa ve "antimasārīro, mahāpañño mahāpuriso"ti vuccati.
Sabbābhibhū sabbavidūhamasmi, sabbesu dhammesu anūpalitto. Sabbañjaho taṇhakkhaye vimutto, sayaṃ abhiññāya kamuddiseyyaṃ.
Sabbadānaṃ dhammadānaṃ jināti, sabbarasaṃ dhammaraso jināti. Sabbaratiṃ dhammarati jināti, taṇhakkhayo sabbadukkhaṃ jināti.
Hananti bhogā dummedhaṃ, no ca pāragavesino; Bhogataṇhāya dummedho, hanti aññeva attanaṃ.
Tiṇadosāni khettāni, rāgadosā ayaṃ pajā; Tasmā hi vītarāgesu, dinnaṃ hoti mahapphalaṃ.
Tiṇadosāni khettāni, dosadosā ayaṃ pajā; Tasmā hi vītadosesu, dinnaṃ hoti mahapphalaṃ.
Tiṇadosāni khettāni, mohadosā ayaṃ pajā; Tasmā hi vītamohesu, dinnaṃ hoti mahapphalaṃ.
(tiṇadosāni khettāni, icchādosā ayaṃ pajā. Tasmā hi vigaticchesu, dinnaṃ hoti mahapphalaṃ.) Tiṇadosāni khettāni, taṇhādosā ayaṃ pajā. Tasmā hi vītataṇhesu, dinnaṃ hoti mahapphalaṃ.